Ashta Lakshmi Stotram - Sati Ethnica | Bhakti Yoga Mantras
Find our Music:
https://lnk.to/Bhaktimarga
In honour of the 2018 Maha Lakshmi Yagna with Paramahamsa Sri Swami Vishwananda at the ashram, Shree Peetha Nilaya, we'd like to share with everyone the 'Ashta Lakshmi Stotram'.
Mantras and bhajans are devotion in the form of music. In the relationship between the Lover
and Beloved, there exists only one experience, only one motivation, and only
one reality – Just Love.
The 'Bhakti Yoga Mantras' series showcases Bhakti Marga musicians performing
devotional kirtans and bhajans. Bhakti Marga is the international organization
and movement founded by Paramahamsa Sri Swami Vishwananda.
Follow us online:
TikTok: https://vm.tiktok.com/ZM8WoT1FG/
Facebook: https://www.facebook.com/bhaktimarga108
Instagram: http://instagram.com/bhaktimarga
Website: https://www.bhaktimarga.org/
Official Store: https://bhaktimarga.org/bhaktishop/
_________
LYRICS:
ādilakṣmi
sumanasa vandita sundari mādhavi, candra sahodari hemamaye
munigaṇa vandita mokṣapradāyani, mañjula bhāṣiṇi vedanute |
paṅkajavāsini deva supūjita, sadguṇa varṣiṇi śāntiyute
jaya jayahe madhusūdana kāmini, ādilakṣmi paripālaya mām || 1 ||
dhānyalakṣmi
ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vedamaye
kṣīra samudbhava maṅgaḷa rūpiṇi, mantranivāsini mantranute |
maṅgaḷadāyini ambujavāsini, devagaṇāśrita pādayute
jaya jayahe madhusūdana kāmini, dhānyalakṣmi paripālaya mām || 2 ||
dhairyalakṣmi
jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi mantramaye
suragaṇa pūjita śīghra phalaprada, ṅñāna vikāsini śāstranute |
bhavabhayahāriṇi pāpavimocani, sādhu janāśrita pādayute
jaya jayahe madhu sūdhana kāmini, dhairyalakṣmī paripālaya mām || 3 ||
gajalakṣmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramaye
radhagaja turagapadāti samāvṛta, parijana maṇḍita lokanute |
harihara brahma supūjita sevita, tāpa nivāriṇi pādayute
jaya jayahe madhusūdana kāmini, gajalakṣmī rūpeṇa pālaya mām || 4 ||
santānalakṣmi
ayikhaga vāhini mohini cakriṇi, rāgavivardhini ṅñānamaye
guṇagaṇavāradhi lokahitaiṣiṇi, saptasvara bhūṣita gānanute |
sakala surāsura deva munīśvara, mānava vandita pādayute
jaya jayahe madhusūdana kāmini, santānalakṣmī paripālaya mām || 5 ||
vijayalakṣmi
jaya kamalāsini sadgati dāyini, ṅñānavikāsini gānamaye
anudina marcita kuṅkuma dhūsara, bhūṣita vāsita vādyanute |
kanakadharāstuti vaibhava vandita, śaṅkaradeśika mānyapade
jaya jayahe madhusūdana kāmini, vijayalakṣmī paripālaya mām || 6 ||
vidyālakṣmi
praṇata sureśvari bhārati bhārgavi, śokavināśini ratnamaye
maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta hāsyamukhe |
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayute
jaya jayahe madhusūdana kāmini, vidyālakṣmī sadā pālaya mām || 7 ||
dhanalakṣmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamaye
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanute |
veda pūrāṇetihāsa supūjita, vaidika mārga pradarśayute
jaya jayahe madhusūdana kāmini, dhanalakṣmi rūpeṇā pālaya mām || 8 ||
If you enjoyed, subscribe to our channel so you will get a notification when a new Kirtan is out!
_________
If you’d like to use this video or our music in your own YouTube Video, you have our permission to do so, but you must add following credits:
Music by: Bhakti Marga
https://lnk.to/Bhaktimarga
https://www.youtube.com/@BhaktiMarga
https://www.bhaktimarga.org
Whether you use all or portions of our video or music, we may monetise your video.
We still reserve the right to ask YouTube to remove your video if, in our perception, it is inappropriate in some way. If so, we will inform you in advance about such an action.